Declension table of ?jīritavat

Deva

MasculineSingularDualPlural
Nominativejīritavān jīritavantau jīritavantaḥ
Vocativejīritavan jīritavantau jīritavantaḥ
Accusativejīritavantam jīritavantau jīritavataḥ
Instrumentaljīritavatā jīritavadbhyām jīritavadbhiḥ
Dativejīritavate jīritavadbhyām jīritavadbhyaḥ
Ablativejīritavataḥ jīritavadbhyām jīritavadbhyaḥ
Genitivejīritavataḥ jīritavatoḥ jīritavatām
Locativejīritavati jīritavatoḥ jīritavatsu

Compound jīritavat -

Adverb -jīritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria