Declension table of ?jīrita

Deva

MasculineSingularDualPlural
Nominativejīritaḥ jīritau jīritāḥ
Vocativejīrita jīritau jīritāḥ
Accusativejīritam jīritau jīritān
Instrumentaljīritena jīritābhyām jīritaiḥ jīritebhiḥ
Dativejīritāya jīritābhyām jīritebhyaḥ
Ablativejīritāt jīritābhyām jīritebhyaḥ
Genitivejīritasya jīritayoḥ jīritānām
Locativejīrite jīritayoḥ jīriteṣu

Compound jīrita -

Adverb -jīritam -jīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria