Declension table of jīradānu

Deva

MasculineSingularDualPlural
Nominativejīradānuḥ jīradānū jīradānavaḥ
Vocativejīradāno jīradānū jīradānavaḥ
Accusativejīradānum jīradānū jīradānūn
Instrumentaljīradānunā jīradānubhyām jīradānubhiḥ
Dativejīradānave jīradānubhyām jīradānubhyaḥ
Ablativejīradānoḥ jīradānubhyām jīradānubhyaḥ
Genitivejīradānoḥ jīradānvoḥ jīradānūnām
Locativejīradānau jīradānvoḥ jīradānuṣu

Compound jīradānu -

Adverb -jīradānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria