Declension table of ?jīraṇīya

Deva

MasculineSingularDualPlural
Nominativejīraṇīyaḥ jīraṇīyau jīraṇīyāḥ
Vocativejīraṇīya jīraṇīyau jīraṇīyāḥ
Accusativejīraṇīyam jīraṇīyau jīraṇīyān
Instrumentaljīraṇīyena jīraṇīyābhyām jīraṇīyaiḥ jīraṇīyebhiḥ
Dativejīraṇīyāya jīraṇīyābhyām jīraṇīyebhyaḥ
Ablativejīraṇīyāt jīraṇīyābhyām jīraṇīyebhyaḥ
Genitivejīraṇīyasya jīraṇīyayoḥ jīraṇīyānām
Locativejīraṇīye jīraṇīyayoḥ jīraṇīyeṣu

Compound jīraṇīya -

Adverb -jīraṇīyam -jīraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria