Declension table of ?jīrṇavatī

Deva

FeminineSingularDualPlural
Nominativejīrṇavatī jīrṇavatyau jīrṇavatyaḥ
Vocativejīrṇavati jīrṇavatyau jīrṇavatyaḥ
Accusativejīrṇavatīm jīrṇavatyau jīrṇavatīḥ
Instrumentaljīrṇavatyā jīrṇavatībhyām jīrṇavatībhiḥ
Dativejīrṇavatyai jīrṇavatībhyām jīrṇavatībhyaḥ
Ablativejīrṇavatyāḥ jīrṇavatībhyām jīrṇavatībhyaḥ
Genitivejīrṇavatyāḥ jīrṇavatyoḥ jīrṇavatīnām
Locativejīrṇavatyām jīrṇavatyoḥ jīrṇavatīṣu

Compound jīrṇavati - jīrṇavatī -

Adverb -jīrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria