Declension table of ?jīrṇavat

Deva

MasculineSingularDualPlural
Nominativejīrṇavān jīrṇavantau jīrṇavantaḥ
Vocativejīrṇavan jīrṇavantau jīrṇavantaḥ
Accusativejīrṇavantam jīrṇavantau jīrṇavataḥ
Instrumentaljīrṇavatā jīrṇavadbhyām jīrṇavadbhiḥ
Dativejīrṇavate jīrṇavadbhyām jīrṇavadbhyaḥ
Ablativejīrṇavataḥ jīrṇavadbhyām jīrṇavadbhyaḥ
Genitivejīrṇavataḥ jīrṇavatoḥ jīrṇavatām
Locativejīrṇavati jīrṇavatoḥ jīrṇavatsu

Compound jīrṇavat -

Adverb -jīrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria