Declension table of jīrṇavastra

Deva

NeuterSingularDualPlural
Nominativejīrṇavastram jīrṇavastre jīrṇavastrāṇi
Vocativejīrṇavastra jīrṇavastre jīrṇavastrāṇi
Accusativejīrṇavastram jīrṇavastre jīrṇavastrāṇi
Instrumentaljīrṇavastreṇa jīrṇavastrābhyām jīrṇavastraiḥ
Dativejīrṇavastrāya jīrṇavastrābhyām jīrṇavastrebhyaḥ
Ablativejīrṇavastrāt jīrṇavastrābhyām jīrṇavastrebhyaḥ
Genitivejīrṇavastrasya jīrṇavastrayoḥ jīrṇavastrāṇām
Locativejīrṇavastre jīrṇavastrayoḥ jīrṇavastreṣu

Compound jīrṇavastra -

Adverb -jīrṇavastram -jīrṇavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria