Declension table of jīrṇavastra

Deva

MasculineSingularDualPlural
Nominativejīrṇavastraḥ jīrṇavastrau jīrṇavastrāḥ
Vocativejīrṇavastra jīrṇavastrau jīrṇavastrāḥ
Accusativejīrṇavastram jīrṇavastrau jīrṇavastrān
Instrumentaljīrṇavastreṇa jīrṇavastrābhyām jīrṇavastraiḥ jīrṇavastrebhiḥ
Dativejīrṇavastrāya jīrṇavastrābhyām jīrṇavastrebhyaḥ
Ablativejīrṇavastrāt jīrṇavastrābhyām jīrṇavastrebhyaḥ
Genitivejīrṇavastrasya jīrṇavastrayoḥ jīrṇavastrāṇām
Locativejīrṇavastre jīrṇavastrayoḥ jīrṇavastreṣu

Compound jīrṇavastra -

Adverb -jīrṇavastram -jīrṇavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria