Declension table of jīrṇa

Deva

MasculineSingularDualPlural
Nominativejīrṇaḥ jīrṇau jīrṇāḥ
Vocativejīrṇa jīrṇau jīrṇāḥ
Accusativejīrṇam jīrṇau jīrṇān
Instrumentaljīrṇena jīrṇābhyām jīrṇaiḥ jīrṇebhiḥ
Dativejīrṇāya jīrṇābhyām jīrṇebhyaḥ
Ablativejīrṇāt jīrṇābhyām jīrṇebhyaḥ
Genitivejīrṇasya jīrṇayoḥ jīrṇānām
Locativejīrṇe jīrṇayoḥ jīrṇeṣu

Compound jīrṇa -

Adverb -jīrṇam -jīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria