Declension table of jīmūta

Deva

MasculineSingularDualPlural
Nominativejīmūtaḥ jīmūtau jīmūtāḥ
Vocativejīmūta jīmūtau jīmūtāḥ
Accusativejīmūtam jīmūtau jīmūtān
Instrumentaljīmūtena jīmūtābhyām jīmūtaiḥ jīmūtebhiḥ
Dativejīmūtāya jīmūtābhyām jīmūtebhyaḥ
Ablativejīmūtāt jīmūtābhyām jīmūtebhyaḥ
Genitivejīmūtasya jīmūtayoḥ jīmūtānām
Locativejīmūte jīmūtayoḥ jīmūteṣu

Compound jīmūta -

Adverb -jīmūtam -jīmūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria