सुबन्तावली ?जिह्वास्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमाजिह्वास्तम्भः जिह्वास्तम्भौ जिह्वास्तम्भाः
सम्बोधनम्जिह्वास्तम्भ जिह्वास्तम्भौ जिह्वास्तम्भाः
द्वितीयाजिह्वास्तम्भम् जिह्वास्तम्भौ जिह्वास्तम्भान्
तृतीयाजिह्वास्तम्भेन जिह्वास्तम्भाभ्याम् जिह्वास्तम्भैः जिह्वास्तम्भेभिः
चतुर्थीजिह्वास्तम्भाय जिह्वास्तम्भाभ्याम् जिह्वास्तम्भेभ्यः
पञ्चमीजिह्वास्तम्भात् जिह्वास्तम्भाभ्याम् जिह्वास्तम्भेभ्यः
षष्ठीजिह्वास्तम्भस्य जिह्वास्तम्भयोः जिह्वास्तम्भानाम्
सप्तमीजिह्वास्तम्भे जिह्वास्तम्भयोः जिह्वास्तम्भेषु

समास जिह्वास्तम्भ

अव्यय ॰जिह्वास्तम्भम् ॰जिह्वास्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria