Declension table of jihvāpa

Deva

NeuterSingularDualPlural
Nominativejihvāpam jihvāpe jihvāpāni
Vocativejihvāpa jihvāpe jihvāpāni
Accusativejihvāpam jihvāpe jihvāpāni
Instrumentaljihvāpena jihvāpābhyām jihvāpaiḥ
Dativejihvāpāya jihvāpābhyām jihvāpebhyaḥ
Ablativejihvāpāt jihvāpābhyām jihvāpebhyaḥ
Genitivejihvāpasya jihvāpayoḥ jihvāpānām
Locativejihvāpe jihvāpayoḥ jihvāpeṣu

Compound jihvāpa -

Adverb -jihvāpam -jihvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria