Declension table of jihvāpa

Deva

MasculineSingularDualPlural
Nominativejihvāpaḥ jihvāpau jihvāpāḥ
Vocativejihvāpa jihvāpau jihvāpāḥ
Accusativejihvāpam jihvāpau jihvāpān
Instrumentaljihvāpena jihvāpābhyām jihvāpaiḥ jihvāpebhiḥ
Dativejihvāpāya jihvāpābhyām jihvāpebhyaḥ
Ablativejihvāpāt jihvāpābhyām jihvāpebhyaḥ
Genitivejihvāpasya jihvāpayoḥ jihvāpānām
Locativejihvāpe jihvāpayoḥ jihvāpeṣu

Compound jihvāpa -

Adverb -jihvāpam -jihvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria