Declension table of jihvānta

Deva

MasculineSingularDualPlural
Nominativejihvāntaḥ jihvāntau jihvāntāḥ
Vocativejihvānta jihvāntau jihvāntāḥ
Accusativejihvāntam jihvāntau jihvāntān
Instrumentaljihvāntena jihvāntābhyām jihvāntaiḥ jihvāntebhiḥ
Dativejihvāntāya jihvāntābhyām jihvāntebhyaḥ
Ablativejihvāntāt jihvāntābhyām jihvāntebhyaḥ
Genitivejihvāntasya jihvāntayoḥ jihvāntānām
Locativejihvānte jihvāntayoḥ jihvānteṣu

Compound jihvānta -

Adverb -jihvāntam -jihvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria