Declension table of ?jihvāmūlīyā

Deva

FeminineSingularDualPlural
Nominativejihvāmūlīyā jihvāmūlīye jihvāmūlīyāḥ
Vocativejihvāmūlīye jihvāmūlīye jihvāmūlīyāḥ
Accusativejihvāmūlīyām jihvāmūlīye jihvāmūlīyāḥ
Instrumentaljihvāmūlīyayā jihvāmūlīyābhyām jihvāmūlīyābhiḥ
Dativejihvāmūlīyāyai jihvāmūlīyābhyām jihvāmūlīyābhyaḥ
Ablativejihvāmūlīyāyāḥ jihvāmūlīyābhyām jihvāmūlīyābhyaḥ
Genitivejihvāmūlīyāyāḥ jihvāmūlīyayoḥ jihvāmūlīyānām
Locativejihvāmūlīyāyām jihvāmūlīyayoḥ jihvāmūlīyāsu

Adverb -jihvāmūlīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria