Declension table of jihvāmūla

Deva

NeuterSingularDualPlural
Nominativejihvāmūlam jihvāmūle jihvāmūlāni
Vocativejihvāmūla jihvāmūle jihvāmūlāni
Accusativejihvāmūlam jihvāmūle jihvāmūlāni
Instrumentaljihvāmūlena jihvāmūlābhyām jihvāmūlaiḥ
Dativejihvāmūlāya jihvāmūlābhyām jihvāmūlebhyaḥ
Ablativejihvāmūlāt jihvāmūlābhyām jihvāmūlebhyaḥ
Genitivejihvāmūlasya jihvāmūlayoḥ jihvāmūlānām
Locativejihvāmūle jihvāmūlayoḥ jihvāmūleṣu

Compound jihvāmūla -

Adverb -jihvāmūlam -jihvāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria