Declension table of jihvāgra

Deva

NeuterSingularDualPlural
Nominativejihvāgram jihvāgre jihvāgrāṇi
Vocativejihvāgra jihvāgre jihvāgrāṇi
Accusativejihvāgram jihvāgre jihvāgrāṇi
Instrumentaljihvāgreṇa jihvāgrābhyām jihvāgraiḥ
Dativejihvāgrāya jihvāgrābhyām jihvāgrebhyaḥ
Ablativejihvāgrāt jihvāgrābhyām jihvāgrebhyaḥ
Genitivejihvāgrasya jihvāgrayoḥ jihvāgrāṇām
Locativejihvāgre jihvāgrayoḥ jihvāgreṣu

Compound jihvāgra -

Adverb -jihvāgram -jihvāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria