Declension table of ?jihrīchuṣī

Deva

FeminineSingularDualPlural
Nominativejihrīchuṣī jihrīchuṣyau jihrīchuṣyaḥ
Vocativejihrīchuṣi jihrīchuṣyau jihrīchuṣyaḥ
Accusativejihrīchuṣīm jihrīchuṣyau jihrīchuṣīḥ
Instrumentaljihrīchuṣyā jihrīchuṣībhyām jihrīchuṣībhiḥ
Dativejihrīchuṣyai jihrīchuṣībhyām jihrīchuṣībhyaḥ
Ablativejihrīchuṣyāḥ jihrīchuṣībhyām jihrīchuṣībhyaḥ
Genitivejihrīchuṣyāḥ jihrīchuṣyoḥ jihrīchuṣīṇām
Locativejihrīchuṣyām jihrīchuṣyoḥ jihrīchuṣīṣu

Compound jihrīchuṣi - jihrīchuṣī -

Adverb -jihrīchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria