Declension table of ?jihmitavat

Deva

MasculineSingularDualPlural
Nominativejihmitavān jihmitavantau jihmitavantaḥ
Vocativejihmitavan jihmitavantau jihmitavantaḥ
Accusativejihmitavantam jihmitavantau jihmitavataḥ
Instrumentaljihmitavatā jihmitavadbhyām jihmitavadbhiḥ
Dativejihmitavate jihmitavadbhyām jihmitavadbhyaḥ
Ablativejihmitavataḥ jihmitavadbhyām jihmitavadbhyaḥ
Genitivejihmitavataḥ jihmitavatoḥ jihmitavatām
Locativejihmitavati jihmitavatoḥ jihmitavatsu

Compound jihmitavat -

Adverb -jihmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria