सुबन्तावली ?जिह्मप्रेक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाजिह्मप्रेक्षिणी जिह्मप्रेक्षिण्यौ जिह्मप्रेक्षिण्यः
सम्बोधनम्जिह्मप्रेक्षिणि जिह्मप्रेक्षिण्यौ जिह्मप्रेक्षिण्यः
द्वितीयाजिह्मप्रेक्षिणीम् जिह्मप्रेक्षिण्यौ जिह्मप्रेक्षिणीः
तृतीयाजिह्मप्रेक्षिण्या जिह्मप्रेक्षिणीभ्याम् जिह्मप्रेक्षिणीभिः
चतुर्थीजिह्मप्रेक्षिण्यै जिह्मप्रेक्षिणीभ्याम् जिह्मप्रेक्षिणीभ्यः
पञ्चमीजिह्मप्रेक्षिण्याः जिह्मप्रेक्षिणीभ्याम् जिह्मप्रेक्षिणीभ्यः
षष्ठीजिह्मप्रेक्षिण्याः जिह्मप्रेक्षिण्योः जिह्मप्रेक्षिणीनाम्
सप्तमीजिह्मप्रेक्षिण्याम् जिह्मप्रेक्षिण्योः जिह्मप्रेक्षिणीषु

समास जिह्मप्रेक्षिणि जिह्मप्रेक्षिणी

अव्यय ॰जिह्मप्रेक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria