Declension table of ?jihmaga

Deva

MasculineSingularDualPlural
Nominativejihmagaḥ jihmagau jihmagāḥ
Vocativejihmaga jihmagau jihmagāḥ
Accusativejihmagam jihmagau jihmagān
Instrumentaljihmagena jihmagābhyām jihmagaiḥ jihmagebhiḥ
Dativejihmagāya jihmagābhyām jihmagebhyaḥ
Ablativejihmagāt jihmagābhyām jihmagebhyaḥ
Genitivejihmagasya jihmagayoḥ jihmagānām
Locativejihmage jihmagayoḥ jihmageṣu

Compound jihmaga -

Adverb -jihmagam -jihmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria