सुबन्तावली ?जिह्मायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिह्मायिष्यन्ती जिह्मायिष्यन्त्यौ जिह्मायिष्यन्त्यः
सम्बोधनम्जिह्मायिष्यन्ति जिह्मायिष्यन्त्यौ जिह्मायिष्यन्त्यः
द्वितीयाजिह्मायिष्यन्तीम् जिह्मायिष्यन्त्यौ जिह्मायिष्यन्तीः
तृतीयाजिह्मायिष्यन्त्या जिह्मायिष्यन्तीभ्याम् जिह्मायिष्यन्तीभिः
चतुर्थीजिह्मायिष्यन्त्यै जिह्मायिष्यन्तीभ्याम् जिह्मायिष्यन्तीभ्यः
पञ्चमीजिह्मायिष्यन्त्याः जिह्मायिष्यन्तीभ्याम् जिह्मायिष्यन्तीभ्यः
षष्ठीजिह्मायिष्यन्त्याः जिह्मायिष्यन्त्योः जिह्मायिष्यन्तीनाम्
सप्तमीजिह्मायिष्यन्त्याम् जिह्मायिष्यन्त्योः जिह्मायिष्यन्तीषु

समास जिह्मायिष्यन्ति जिह्मायिष्यन्ती

अव्यय ॰जिह्मायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria