Declension table of ?jihiluṣī

Deva

FeminineSingularDualPlural
Nominativejihiluṣī jihiluṣyau jihiluṣyaḥ
Vocativejihiluṣi jihiluṣyau jihiluṣyaḥ
Accusativejihiluṣīm jihiluṣyau jihiluṣīḥ
Instrumentaljihiluṣyā jihiluṣībhyām jihiluṣībhiḥ
Dativejihiluṣyai jihiluṣībhyām jihiluṣībhyaḥ
Ablativejihiluṣyāḥ jihiluṣībhyām jihiluṣībhyaḥ
Genitivejihiluṣyāḥ jihiluṣyoḥ jihiluṣīṇām
Locativejihiluṣyām jihiluṣyoḥ jihiluṣīṣu

Compound jihiluṣi - jihiluṣī -

Adverb -jihiluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria