Declension table of ?jihikkāna

Deva

NeuterSingularDualPlural
Nominativejihikkānam jihikkāne jihikkānāni
Vocativejihikkāna jihikkāne jihikkānāni
Accusativejihikkānam jihikkāne jihikkānāni
Instrumentaljihikkānena jihikkānābhyām jihikkānaiḥ
Dativejihikkānāya jihikkānābhyām jihikkānebhyaḥ
Ablativejihikkānāt jihikkānābhyām jihikkānebhyaḥ
Genitivejihikkānasya jihikkānayoḥ jihikkānānām
Locativejihikkāne jihikkānayoḥ jihikkāneṣu

Compound jihikkāna -

Adverb -jihikkānam -jihikkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria