Declension table of ?jihīrṣyat

Deva

MasculineSingularDualPlural
Nominativejihīrṣyan jihīrṣyantau jihīrṣyantaḥ
Vocativejihīrṣyan jihīrṣyantau jihīrṣyantaḥ
Accusativejihīrṣyantam jihīrṣyantau jihīrṣyataḥ
Instrumentaljihīrṣyatā jihīrṣyadbhyām jihīrṣyadbhiḥ
Dativejihīrṣyate jihīrṣyadbhyām jihīrṣyadbhyaḥ
Ablativejihīrṣyataḥ jihīrṣyadbhyām jihīrṣyadbhyaḥ
Genitivejihīrṣyataḥ jihīrṣyatoḥ jihīrṣyatām
Locativejihīrṣyati jihīrṣyatoḥ jihīrṣyatsu

Compound jihīrṣyat -

Adverb -jihīrṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria