Declension table of ?jihīrṣitavyā

Deva

FeminineSingularDualPlural
Nominativejihīrṣitavyā jihīrṣitavye jihīrṣitavyāḥ
Vocativejihīrṣitavye jihīrṣitavye jihīrṣitavyāḥ
Accusativejihīrṣitavyām jihīrṣitavye jihīrṣitavyāḥ
Instrumentaljihīrṣitavyayā jihīrṣitavyābhyām jihīrṣitavyābhiḥ
Dativejihīrṣitavyāyai jihīrṣitavyābhyām jihīrṣitavyābhyaḥ
Ablativejihīrṣitavyāyāḥ jihīrṣitavyābhyām jihīrṣitavyābhyaḥ
Genitivejihīrṣitavyāyāḥ jihīrṣitavyayoḥ jihīrṣitavyānām
Locativejihīrṣitavyāyām jihīrṣitavyayoḥ jihīrṣitavyāsu

Adverb -jihīrṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria