सुबन्तावली ?जिहीर्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिहीर्षितव्यः जिहीर्षितव्यौ जिहीर्षितव्याः
सम्बोधनम्जिहीर्षितव्य जिहीर्षितव्यौ जिहीर्षितव्याः
द्वितीयाजिहीर्षितव्यम् जिहीर्षितव्यौ जिहीर्षितव्यान्
तृतीयाजिहीर्षितव्येन जिहीर्षितव्याभ्याम् जिहीर्षितव्यैः जिहीर्षितव्येभिः
चतुर्थीजिहीर्षितव्याय जिहीर्षितव्याभ्याम् जिहीर्षितव्येभ्यः
पञ्चमीजिहीर्षितव्यात् जिहीर्षितव्याभ्याम् जिहीर्षितव्येभ्यः
षष्ठीजिहीर्षितव्यस्य जिहीर्षितव्ययोः जिहीर्षितव्यानाम्
सप्तमीजिहीर्षितव्ये जिहीर्षितव्ययोः जिहीर्षितव्येषु

समास जिहीर्षितव्य

अव्यय ॰जिहीर्षितव्यम् ॰जिहीर्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria