Declension table of ?jihīrṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejihīrṣaṇīyā jihīrṣaṇīye jihīrṣaṇīyāḥ
Vocativejihīrṣaṇīye jihīrṣaṇīye jihīrṣaṇīyāḥ
Accusativejihīrṣaṇīyām jihīrṣaṇīye jihīrṣaṇīyāḥ
Instrumentaljihīrṣaṇīyayā jihīrṣaṇīyābhyām jihīrṣaṇīyābhiḥ
Dativejihīrṣaṇīyāyai jihīrṣaṇīyābhyām jihīrṣaṇīyābhyaḥ
Ablativejihīrṣaṇīyāyāḥ jihīrṣaṇīyābhyām jihīrṣaṇīyābhyaḥ
Genitivejihīrṣaṇīyāyāḥ jihīrṣaṇīyayoḥ jihīrṣaṇīyānām
Locativejihīrṣaṇīyāyām jihīrṣaṇīyayoḥ jihīrṣaṇīyāsu

Adverb -jihīrṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria