Declension table of ?jihiṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativejihiṃsiṣyan jihiṃsiṣyantau jihiṃsiṣyantaḥ
Vocativejihiṃsiṣyan jihiṃsiṣyantau jihiṃsiṣyantaḥ
Accusativejihiṃsiṣyantam jihiṃsiṣyantau jihiṃsiṣyataḥ
Instrumentaljihiṃsiṣyatā jihiṃsiṣyadbhyām jihiṃsiṣyadbhiḥ
Dativejihiṃsiṣyate jihiṃsiṣyadbhyām jihiṃsiṣyadbhyaḥ
Ablativejihiṃsiṣyataḥ jihiṃsiṣyadbhyām jihiṃsiṣyadbhyaḥ
Genitivejihiṃsiṣyataḥ jihiṃsiṣyatoḥ jihiṃsiṣyatām
Locativejihiṃsiṣyati jihiṃsiṣyatoḥ jihiṃsiṣyatsu

Compound jihiṃsiṣyat -

Adverb -jihiṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria