Declension table of ?jihiṃsiṣyantī

Deva

FeminineSingularDualPlural
Nominativejihiṃsiṣyantī jihiṃsiṣyantyau jihiṃsiṣyantyaḥ
Vocativejihiṃsiṣyanti jihiṃsiṣyantyau jihiṃsiṣyantyaḥ
Accusativejihiṃsiṣyantīm jihiṃsiṣyantyau jihiṃsiṣyantīḥ
Instrumentaljihiṃsiṣyantyā jihiṃsiṣyantībhyām jihiṃsiṣyantībhiḥ
Dativejihiṃsiṣyantyai jihiṃsiṣyantībhyām jihiṃsiṣyantībhyaḥ
Ablativejihiṃsiṣyantyāḥ jihiṃsiṣyantībhyām jihiṃsiṣyantībhyaḥ
Genitivejihiṃsiṣyantyāḥ jihiṃsiṣyantyoḥ jihiṃsiṣyantīnām
Locativejihiṃsiṣyantyām jihiṃsiṣyantyoḥ jihiṃsiṣyantīṣu

Compound jihiṃsiṣyanti - jihiṃsiṣyantī -

Adverb -jihiṃsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria