Declension table of ?jihiṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejihiṃsiṣyamāṇā jihiṃsiṣyamāṇe jihiṃsiṣyamāṇāḥ
Vocativejihiṃsiṣyamāṇe jihiṃsiṣyamāṇe jihiṃsiṣyamāṇāḥ
Accusativejihiṃsiṣyamāṇām jihiṃsiṣyamāṇe jihiṃsiṣyamāṇāḥ
Instrumentaljihiṃsiṣyamāṇayā jihiṃsiṣyamāṇābhyām jihiṃsiṣyamāṇābhiḥ
Dativejihiṃsiṣyamāṇāyai jihiṃsiṣyamāṇābhyām jihiṃsiṣyamāṇābhyaḥ
Ablativejihiṃsiṣyamāṇāyāḥ jihiṃsiṣyamāṇābhyām jihiṃsiṣyamāṇābhyaḥ
Genitivejihiṃsiṣyamāṇāyāḥ jihiṃsiṣyamāṇayoḥ jihiṃsiṣyamāṇānām
Locativejihiṃsiṣyamāṇāyām jihiṃsiṣyamāṇayoḥ jihiṃsiṣyamāṇāsu

Adverb -jihiṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria