Declension table of ?jihiṃsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejihiṃsiṣyamāṇaḥ jihiṃsiṣyamāṇau jihiṃsiṣyamāṇāḥ
Vocativejihiṃsiṣyamāṇa jihiṃsiṣyamāṇau jihiṃsiṣyamāṇāḥ
Accusativejihiṃsiṣyamāṇam jihiṃsiṣyamāṇau jihiṃsiṣyamāṇān
Instrumentaljihiṃsiṣyamāṇena jihiṃsiṣyamāṇābhyām jihiṃsiṣyamāṇaiḥ jihiṃsiṣyamāṇebhiḥ
Dativejihiṃsiṣyamāṇāya jihiṃsiṣyamāṇābhyām jihiṃsiṣyamāṇebhyaḥ
Ablativejihiṃsiṣyamāṇāt jihiṃsiṣyamāṇābhyām jihiṃsiṣyamāṇebhyaḥ
Genitivejihiṃsiṣyamāṇasya jihiṃsiṣyamāṇayoḥ jihiṃsiṣyamāṇānām
Locativejihiṃsiṣyamāṇe jihiṃsiṣyamāṇayoḥ jihiṃsiṣyamāṇeṣu

Compound jihiṃsiṣyamāṇa -

Adverb -jihiṃsiṣyamāṇam -jihiṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria