Declension table of ?jihiṃsiṣyā

Deva

FeminineSingularDualPlural
Nominativejihiṃsiṣyā jihiṃsiṣye jihiṃsiṣyāḥ
Vocativejihiṃsiṣye jihiṃsiṣye jihiṃsiṣyāḥ
Accusativejihiṃsiṣyām jihiṃsiṣye jihiṃsiṣyāḥ
Instrumentaljihiṃsiṣyayā jihiṃsiṣyābhyām jihiṃsiṣyābhiḥ
Dativejihiṃsiṣyāyai jihiṃsiṣyābhyām jihiṃsiṣyābhyaḥ
Ablativejihiṃsiṣyāyāḥ jihiṃsiṣyābhyām jihiṃsiṣyābhyaḥ
Genitivejihiṃsiṣyāyāḥ jihiṃsiṣyayoḥ jihiṃsiṣyāṇām
Locativejihiṃsiṣyāyām jihiṃsiṣyayoḥ jihiṃsiṣyāsu

Adverb -jihiṃsiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria