Declension table of ?jihiṃsiṣitā

Deva

FeminineSingularDualPlural
Nominativejihiṃsiṣitā jihiṃsiṣite jihiṃsiṣitāḥ
Vocativejihiṃsiṣite jihiṃsiṣite jihiṃsiṣitāḥ
Accusativejihiṃsiṣitām jihiṃsiṣite jihiṃsiṣitāḥ
Instrumentaljihiṃsiṣitayā jihiṃsiṣitābhyām jihiṃsiṣitābhiḥ
Dativejihiṃsiṣitāyai jihiṃsiṣitābhyām jihiṃsiṣitābhyaḥ
Ablativejihiṃsiṣitāyāḥ jihiṃsiṣitābhyām jihiṃsiṣitābhyaḥ
Genitivejihiṃsiṣitāyāḥ jihiṃsiṣitayoḥ jihiṃsiṣitānām
Locativejihiṃsiṣitāyām jihiṃsiṣitayoḥ jihiṃsiṣitāsu

Adverb -jihiṃsiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria