Declension table of ?jihiṃsiṣat

Deva

NeuterSingularDualPlural
Nominativejihiṃsiṣat jihiṃsiṣantī jihiṃsiṣatī jihiṃsiṣanti
Vocativejihiṃsiṣat jihiṃsiṣantī jihiṃsiṣatī jihiṃsiṣanti
Accusativejihiṃsiṣat jihiṃsiṣantī jihiṃsiṣatī jihiṃsiṣanti
Instrumentaljihiṃsiṣatā jihiṃsiṣadbhyām jihiṃsiṣadbhiḥ
Dativejihiṃsiṣate jihiṃsiṣadbhyām jihiṃsiṣadbhyaḥ
Ablativejihiṃsiṣataḥ jihiṃsiṣadbhyām jihiṃsiṣadbhyaḥ
Genitivejihiṃsiṣataḥ jihiṃsiṣatoḥ jihiṃsiṣatām
Locativejihiṃsiṣati jihiṃsiṣatoḥ jihiṃsiṣatsu

Adverb -jihiṃsiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria