Declension table of ?jihiṃsiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejihiṃsiṣaṇīyā jihiṃsiṣaṇīye jihiṃsiṣaṇīyāḥ
Vocativejihiṃsiṣaṇīye jihiṃsiṣaṇīye jihiṃsiṣaṇīyāḥ
Accusativejihiṃsiṣaṇīyām jihiṃsiṣaṇīye jihiṃsiṣaṇīyāḥ
Instrumentaljihiṃsiṣaṇīyayā jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyābhiḥ
Dativejihiṃsiṣaṇīyāyai jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyābhyaḥ
Ablativejihiṃsiṣaṇīyāyāḥ jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyābhyaḥ
Genitivejihiṃsiṣaṇīyāyāḥ jihiṃsiṣaṇīyayoḥ jihiṃsiṣaṇīyānām
Locativejihiṃsiṣaṇīyāyām jihiṃsiṣaṇīyayoḥ jihiṃsiṣaṇīyāsu

Adverb -jihiṃsiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria