Declension table of ?jihiṃsiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejihiṃsiṣaṇīyam jihiṃsiṣaṇīye jihiṃsiṣaṇīyāni
Vocativejihiṃsiṣaṇīya jihiṃsiṣaṇīye jihiṃsiṣaṇīyāni
Accusativejihiṃsiṣaṇīyam jihiṃsiṣaṇīye jihiṃsiṣaṇīyāni
Instrumentaljihiṃsiṣaṇīyena jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyaiḥ
Dativejihiṃsiṣaṇīyāya jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyebhyaḥ
Ablativejihiṃsiṣaṇīyāt jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyebhyaḥ
Genitivejihiṃsiṣaṇīyasya jihiṃsiṣaṇīyayoḥ jihiṃsiṣaṇīyānām
Locativejihiṃsiṣaṇīye jihiṃsiṣaṇīyayoḥ jihiṃsiṣaṇīyeṣu

Compound jihiṃsiṣaṇīya -

Adverb -jihiṃsiṣaṇīyam -jihiṃsiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria