Declension table of ?jihiṃsiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejihiṃsiṣaṇīyaḥ jihiṃsiṣaṇīyau jihiṃsiṣaṇīyāḥ
Vocativejihiṃsiṣaṇīya jihiṃsiṣaṇīyau jihiṃsiṣaṇīyāḥ
Accusativejihiṃsiṣaṇīyam jihiṃsiṣaṇīyau jihiṃsiṣaṇīyān
Instrumentaljihiṃsiṣaṇīyena jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyaiḥ jihiṃsiṣaṇīyebhiḥ
Dativejihiṃsiṣaṇīyāya jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyebhyaḥ
Ablativejihiṃsiṣaṇīyāt jihiṃsiṣaṇīyābhyām jihiṃsiṣaṇīyebhyaḥ
Genitivejihiṃsiṣaṇīyasya jihiṃsiṣaṇīyayoḥ jihiṃsiṣaṇīyānām
Locativejihiṃsiṣaṇīye jihiṃsiṣaṇīyayoḥ jihiṃsiṣaṇīyeṣu

Compound jihiṃsiṣaṇīya -

Adverb -jihiṃsiṣaṇīyam -jihiṃsiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria