Declension table of ?jihiṃṣvas

Deva

NeuterSingularDualPlural
Nominativejihiṃṣvat jihiṃṣuṣī jihiṃṣvāṃsi
Vocativejihiṃṣvat jihiṃṣuṣī jihiṃṣvāṃsi
Accusativejihiṃṣvat jihiṃṣuṣī jihiṃṣvāṃsi
Instrumentaljihiṃṣuṣā jihiṃṣvadbhyām jihiṃṣvadbhiḥ
Dativejihiṃṣuṣe jihiṃṣvadbhyām jihiṃṣvadbhyaḥ
Ablativejihiṃṣuṣaḥ jihiṃṣvadbhyām jihiṃṣvadbhyaḥ
Genitivejihiṃṣuṣaḥ jihiṃṣuṣoḥ jihiṃṣuṣām
Locativejihiṃṣuṣi jihiṃṣuṣoḥ jihiṃṣvatsu

Compound jihiṃṣvat -

Adverb -jihiṃṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria