Declension table of ?jihiṃṣvas

Deva

MasculineSingularDualPlural
Nominativejihiṃṣvān jihiṃṣvāṃsau jihiṃṣvāṃsaḥ
Vocativejihiṃṣvan jihiṃṣvāṃsau jihiṃṣvāṃsaḥ
Accusativejihiṃṣvāṃsam jihiṃṣvāṃsau jihiṃṣuṣaḥ
Instrumentaljihiṃṣuṣā jihiṃṣvadbhyām jihiṃṣvadbhiḥ
Dativejihiṃṣuṣe jihiṃṣvadbhyām jihiṃṣvadbhyaḥ
Ablativejihiṃṣuṣaḥ jihiṃṣvadbhyām jihiṃṣvadbhyaḥ
Genitivejihiṃṣuṣaḥ jihiṃṣuṣoḥ jihiṃṣuṣām
Locativejihiṃṣuṣi jihiṃṣuṣoḥ jihiṃṣvatsu

Compound jihiṃṣvat -

Adverb -jihiṃṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria