Declension table of ?jihāsyat

Deva

MasculineSingularDualPlural
Nominativejihāsyan jihāsyantau jihāsyantaḥ
Vocativejihāsyan jihāsyantau jihāsyantaḥ
Accusativejihāsyantam jihāsyantau jihāsyataḥ
Instrumentaljihāsyatā jihāsyadbhyām jihāsyadbhiḥ
Dativejihāsyate jihāsyadbhyām jihāsyadbhyaḥ
Ablativejihāsyataḥ jihāsyadbhyām jihāsyadbhyaḥ
Genitivejihāsyataḥ jihāsyatoḥ jihāsyatām
Locativejihāsyati jihāsyatoḥ jihāsyatsu

Compound jihāsyat -

Adverb -jihāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria