Declension table of ?jihāsitavatī

Deva

FeminineSingularDualPlural
Nominativejihāsitavatī jihāsitavatyau jihāsitavatyaḥ
Vocativejihāsitavati jihāsitavatyau jihāsitavatyaḥ
Accusativejihāsitavatīm jihāsitavatyau jihāsitavatīḥ
Instrumentaljihāsitavatyā jihāsitavatībhyām jihāsitavatībhiḥ
Dativejihāsitavatyai jihāsitavatībhyām jihāsitavatībhyaḥ
Ablativejihāsitavatyāḥ jihāsitavatībhyām jihāsitavatībhyaḥ
Genitivejihāsitavatyāḥ jihāsitavatyoḥ jihāsitavatīnām
Locativejihāsitavatyām jihāsitavatyoḥ jihāsitavatīṣu

Compound jihāsitavati - jihāsitavatī -

Adverb -jihāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria