Declension table of ?jihāsita

Deva

NeuterSingularDualPlural
Nominativejihāsitam jihāsite jihāsitāni
Vocativejihāsita jihāsite jihāsitāni
Accusativejihāsitam jihāsite jihāsitāni
Instrumentaljihāsitena jihāsitābhyām jihāsitaiḥ
Dativejihāsitāya jihāsitābhyām jihāsitebhyaḥ
Ablativejihāsitāt jihāsitābhyām jihāsitebhyaḥ
Genitivejihāsitasya jihāsitayoḥ jihāsitānām
Locativejihāsite jihāsitayoḥ jihāsiteṣu

Compound jihāsita -

Adverb -jihāsitam -jihāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria