Declension table of ?jihāsat

Deva

MasculineSingularDualPlural
Nominativejihāsan jihāsantau jihāsantaḥ
Vocativejihāsan jihāsantau jihāsantaḥ
Accusativejihāsantam jihāsantau jihāsataḥ
Instrumentaljihāsatā jihāsadbhyām jihāsadbhiḥ
Dativejihāsate jihāsadbhyām jihāsadbhyaḥ
Ablativejihāsataḥ jihāsadbhyām jihāsadbhyaḥ
Genitivejihāsataḥ jihāsatoḥ jihāsatām
Locativejihāsati jihāsatoḥ jihāsatsu

Compound jihāsat -

Adverb -jihāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria