Declension table of ?jihāsantī

Deva

FeminineSingularDualPlural
Nominativejihāsantī jihāsantyau jihāsantyaḥ
Vocativejihāsanti jihāsantyau jihāsantyaḥ
Accusativejihāsantīm jihāsantyau jihāsantīḥ
Instrumentaljihāsantyā jihāsantībhyām jihāsantībhiḥ
Dativejihāsantyai jihāsantībhyām jihāsantībhyaḥ
Ablativejihāsantyāḥ jihāsantībhyām jihāsantībhyaḥ
Genitivejihāsantyāḥ jihāsantyoḥ jihāsantīnām
Locativejihāsantyām jihāsantyoḥ jihāsantīṣu

Compound jihāsanti - jihāsantī -

Adverb -jihāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria