Declension table of ?jigyāna

Deva

NeuterSingularDualPlural
Nominativejigyānam jigyāne jigyānāni
Vocativejigyāna jigyāne jigyānāni
Accusativejigyānam jigyāne jigyānāni
Instrumentaljigyānena jigyānābhyām jigyānaiḥ
Dativejigyānāya jigyānābhyām jigyānebhyaḥ
Ablativejigyānāt jigyānābhyām jigyānebhyaḥ
Genitivejigyānasya jigyānayoḥ jigyānānām
Locativejigyāne jigyānayoḥ jigyāneṣu

Compound jigyāna -

Adverb -jigyānam -jigyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria