Declension table of ?jigyāna

Deva

MasculineSingularDualPlural
Nominativejigyānaḥ jigyānau jigyānāḥ
Vocativejigyāna jigyānau jigyānāḥ
Accusativejigyānam jigyānau jigyānān
Instrumentaljigyānena jigyānābhyām jigyānaiḥ jigyānebhiḥ
Dativejigyānāya jigyānābhyām jigyānebhyaḥ
Ablativejigyānāt jigyānābhyām jigyānebhyaḥ
Genitivejigyānasya jigyānayoḥ jigyānānām
Locativejigyāne jigyānayoḥ jigyāneṣu

Compound jigyāna -

Adverb -jigyānam -jigyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria