Declension table of jigīṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣyat | jigīṣyantī jigīṣyatī | jigīṣyanti |
Vocative | jigīṣyat | jigīṣyantī jigīṣyatī | jigīṣyanti |
Accusative | jigīṣyat | jigīṣyantī jigīṣyatī | jigīṣyanti |
Instrumental | jigīṣyatā | jigīṣyadbhyām | jigīṣyadbhiḥ |
Dative | jigīṣyate | jigīṣyadbhyām | jigīṣyadbhyaḥ |
Ablative | jigīṣyataḥ | jigīṣyadbhyām | jigīṣyadbhyaḥ |
Genitive | jigīṣyataḥ | jigīṣyatoḥ | jigīṣyatām |
Locative | jigīṣyati | jigīṣyatoḥ | jigīṣyatsu |