Declension table of jigīṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣyan | jigīṣyantau | jigīṣyantaḥ |
Vocative | jigīṣyan | jigīṣyantau | jigīṣyantaḥ |
Accusative | jigīṣyantam | jigīṣyantau | jigīṣyataḥ |
Instrumental | jigīṣyatā | jigīṣyadbhyām | jigīṣyadbhiḥ |
Dative | jigīṣyate | jigīṣyadbhyām | jigīṣyadbhyaḥ |
Ablative | jigīṣyataḥ | jigīṣyadbhyām | jigīṣyadbhyaḥ |
Genitive | jigīṣyataḥ | jigīṣyatoḥ | jigīṣyatām |
Locative | jigīṣyati | jigīṣyatoḥ | jigīṣyatsu |