Declension table of ?jigīṣyat

Deva

MasculineSingularDualPlural
Nominativejigīṣyan jigīṣyantau jigīṣyantaḥ
Vocativejigīṣyan jigīṣyantau jigīṣyantaḥ
Accusativejigīṣyantam jigīṣyantau jigīṣyataḥ
Instrumentaljigīṣyatā jigīṣyadbhyām jigīṣyadbhiḥ
Dativejigīṣyate jigīṣyadbhyām jigīṣyadbhyaḥ
Ablativejigīṣyataḥ jigīṣyadbhyām jigīṣyadbhyaḥ
Genitivejigīṣyataḥ jigīṣyatoḥ jigīṣyatām
Locativejigīṣyati jigīṣyatoḥ jigīṣyatsu

Compound jigīṣyat -

Adverb -jigīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria