Declension table of jigīṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣyantī | jigīṣyantyau | jigīṣyantyaḥ |
Vocative | jigīṣyanti | jigīṣyantyau | jigīṣyantyaḥ |
Accusative | jigīṣyantīm | jigīṣyantyau | jigīṣyantīḥ |
Instrumental | jigīṣyantyā | jigīṣyantībhyām | jigīṣyantībhiḥ |
Dative | jigīṣyantyai | jigīṣyantībhyām | jigīṣyantībhyaḥ |
Ablative | jigīṣyantyāḥ | jigīṣyantībhyām | jigīṣyantībhyaḥ |
Genitive | jigīṣyantyāḥ | jigīṣyantyoḥ | jigīṣyantīnām |
Locative | jigīṣyantyām | jigīṣyantyoḥ | jigīṣyantīṣu |